Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Amruthavarsha - Devi Kavacham | Текст песни

Pesni.guru - сайт для Гуру

OM अस्य श्रीचण्डीकवचस्य ब्रह्मा
ॠषिः अनुष्टुप् चन्दः चामुण्डा देवता
अङ्गन्यासोक्तमातरो बीजम् दिग्बन्घादेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे
सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
नमश्चण्डिकायै

मार्कण्डेय उवाच
यद् गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह! ॥1॥

ब्रह्मोवाच
अस्ति गुह्यतमं विप्र! सर्वभूतोपकारकम् !
देव्यास्तु कवचं पुण्यं तच्चृणुष्व महामुने ॥2॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥3॥

पण्चम स्कन्दमातेति षष्टं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाऽष्टमम् ॥4॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि बह्मण्येव महात्मना ॥5॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥6॥

न तेषां जायते किश्चिदशुभं रणसङ्कटे ।
नापदम् तस्य पश्यामि शोक-दुःख-भयं न हि ॥7॥

यैस्तु भक्तया स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि! रक्षसे जात्र संशयः ॥8॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥9॥

माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥10॥

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरण-भूषिता ॥11॥

इत्येता मातरः सर्वाः सर्वायोगसमन्विताः ।
नानाभरण-शोभाढ्या नानारत्नोपशोभिताः ॥12॥

दृश्यन्तेरथमारूढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥13॥

खेटकं तोमरं चइअ परशुं पाशमेव च।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥14॥

दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥15॥

नमस्तेऽस्तु महारौद्रे महाघोर – पराक्रमे ।
महाबले महोत्साहे महाभय – विनाशिनि ॥16॥

त्राहि मां देवि ! दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि ।
प्राच्यां सक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥17॥

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद् वायव्या मृगवाहिनी ॥18॥

उदीच्यां पातु कौमारी ईशान्यां शूलधारिणी ।
ऊर्ध्व ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥19॥

एवं दश दिशो rakSeccAmuNDA शववाहना ।
जया मे चा .अग्रतः पातु विजया पातु पृष्ठतः ॥20॥

अजिता वामपार्श्वे तु दक्षिणे चाऽपराजिता ।
शिखामुद्योतिनी rakSedumA मूर्ध्नि व्यवस्थिता ॥21॥

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्भध्ये यमघण्टा च नासिके ॥22॥

शङ्खिनी चक्षुषोर्मध्ये । क्षोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी ॥23॥

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चाऽमृतकला जिव्हायां च सरस्वती ॥24॥

दन्तान् रक्षतु कौमारी कण्ठमध्ये च चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥25॥

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥26॥

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खडिगनी रक्षेद् बाहमे वज्रधारिणी ॥27॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्चूलेश्वरी रक्षेत् कुक्षौ रक्षेत् कुलेश्वरी ॥28॥

स्तनौ रक्षेन्महादेवी मनः शोक-विनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥29॥

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेद्रं गुदे महिषवाहिनी ॥30॥

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङ्घे महाबला रक्षेत् सर्वकामप्रदायिनी ॥31॥

गुल्फयो – र्नारसिंही च पादपृष्ठे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत् पादाऽधःस्थलवासिनी ॥32॥

नखान् दंष्द्रा कराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कोबेरी त्वचं बागीश्वरी तथा ॥33॥

रक्त-मज्जा-वसा-मांसान्यस्थि-मेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पितं च मूकुटेश्वरी ॥34॥

पद्मावती पद्मकोशे कफे चुडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥35॥

शुक्रं ब्रह्माणि मे rakSecchAyAM चत्रेश्वरी तथा ।
अहङ्करं मनो बुद्धिं rakSen मे धर्मकारिणी ॥36॥

प्राणाऽपानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत् प्राणंकल्याणं शोभना ॥37॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥38॥

आयू रक्षतु वाराही धर्म rakSatu वैष्णवी ।
यशःकीर्ति च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥39॥

गोत्रमिन्द्राणि मे रक्षेत् पशून मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्या रक्षतु भैरवी ॥40॥

पन्थानं सुपथा रक्षेन्मार्ग क्षेमकरी तथा ।
राजद्वारे महलक्ष्मीर्विजया सर्वतः स्थिता ॥41॥

रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ।
तत्सर्व रक्ष मे देवि! जयन्ती पापनाशिनी ॥42॥

पदमेकं न गच्चेत्तु यदीच्चेच्चुभमात्मनः ।
कवचेनावृतो निःत्यं यत्र यत्रैव गच्चति ॥43॥

तत्र तत्राऽर्थलाभश्च विजयः सार्वकामिकः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥44॥

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥45॥

त्रैलोक्ये तु भवेत् पूज्यः कवचेनाऽऽवृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥46॥

यः पठेत् प्रयातो निःयं सित्रसन्धयं श्रद्धयाऽन्वितः ।
दैवीकला भवेतस्य त्रैलोक्येष्वपराजितः ॥47॥

जीवेद् वर्षशतं साग्रमपमृत्यु - विवर्जितः ।
नश्यन्ति व्याध्यः सर्वे लूता-विस्फोटकादयः ॥48॥

स्थावरं जङ्गमं चैव कृत्रिमं चाऽपि यद् विषम् ।
अभिचाराणि सर्वाणि मन्त्र-यन्त्राणि भूतले ॥49॥

भूचराः खेचराश्चैव कुलजाश्चोपदेशिकाः ।
सहजाः कुलजा माला डाकिनी शाकिनी तथा ॥50॥

अन्तरक्षिचरा घोरा डाकिन्यश्च महाबलाः ।
ग्रह-भूत-पिशाचाश्च यक्ष-गन्धर्व-राक्षसाः ॥51॥

ब्रह्म-राक्षस –बेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥52॥

मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ।
यशसा वर्धते सोऽपि कीर्ति –मण्डित –भूतले ॥53॥

जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
यावद् भूमण्डलं धत्ते स-शैल-वनकाननम् ॥54॥

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥55॥

प्राप्नोति पुरूषों नित्यं महामायाप्रसादतः ।
लभते परमं रूपं शिवेन सह मोदते ॥56॥

इति बाराहपुराणे हरिहरब्रम्हविरचितं दुर्गा–कवचं समाप्तम् ।

Статистика страницы на pesni.guru ▼
Просмотров сегодня: 2
Видео
Нет видео
-