6. Ādittasuttaṃ
1. 3. 6
Ādittapariyāyasuttaṃ
28. Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena, tatra kho bhagavā bhikkhū āmantesi.
Sabbaṃ bhikkhave ādittaṃ, kiñca bhikkhave sabbaṃ ādittaṃ, cakkhuṃ bhikkhave ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ. Cakkhusamphasso āditto, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittantī vadāmi.
Sotaṃ ādittaṃ, saddā ādittā, sotaviññāṇaṃ ādittaṃ, sotasamphasso āditto, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
1. Cakkhu - machasaṃ.
[BJT Page 040] [\x 40/]
Ghānaṃ ādittaṃ, gandhā ādittā, ghānaviññāṇaṃ ādittaṃ, ghānasamphasso āditto, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ, kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Jivhā ādittā, rasā ādittā, jivhāviññāṇaṃ ādittaṃ, [PTS Page 020] [\q 20/] jivhāsamphasso āditto, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ, kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Kāyo āditto, phoṭṭhabbā ādittā, kāyaviññāṇaṃ ādittaṃ, kāyasamphasso āditto, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ, kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ, kena ādittaṃ: ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Evampassaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati,
Buddha Jayanti Tipitaka еще тексты
Сейчас смотрят
- Buddha Jayanti Tipitaka - SN 35.028 Ādittapariyāya (chant)
- алёна орлова - на кровавых рассветах
- Софья Танкович - я так хочу тебя любить
- Банда Москвы - Белая борьба
- Jakob - Her Short Haircut
- Against The Current feat. Set It Off - Uptown Funk (Mark Ronson ft. Bruno Mars сover)
- Саёра Сафари - Птичка певчая, лети, Забери мои печали! Птичка певчая, найди его, скажи, Что я люблю, Что я о нём скучаю!Молчи, сердце, молчи, От всех прячь мою боль. Кричи,...
- Stylograph - 5.Чего ждём.
- Chelovechek - Eye of the Tiger
- Sting - Музыка для первого танца
Оценка текста
Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1