1. Āryāvalokiteśvara Bodhisattvo gambhīraṃ prajñāpāramitā caryāṃ caramāṇo vyavalokayati sma: 2. pañca-skandhāḥ stāśca svabhāva śūnyāṃ paśyati sma. 3. Iha śāriputra: rūpaṃ śūnyaṃ śūnyataiva rūpaṃ; rūpān na pṛthak śūnyatā śunyatāyā na pṛthag sa-rūpaṃ; ya rūpaṃ sa-śūnyatā; ya śūnyatā sa-rūpaṃ. 4. evameva vedanā saṃjñā saṃskāra vijñānaṃ. 5. Iha śāriputra: sarva-dharmāḥ śūnyatā-lakṣaṇā, anutpannā aniruddhā, amalā avimalā, anūnā aparipūrṇāḥ. 6. Tasmāc chāriputra śūnyatayāṃ na rūpaṃ na vedanā na saṃjñā na saṃskāra na vijñānaṃ. na cakṣuḥ śrotra ghrāna jihvā kāya manāṃsi. na rūpaṃ śabda gandha rasa spraṣṭavaya dharmāh. 7. Na cakṣūr dhātur-yāvan na mano vijñānaṃ-dhātuḥ. 8.
nāvidyā nāvidyākṣayo. yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo. 9. Na duḥkha samudaya nirodha mārga. 10. Na jñānaṃ, na prāpti na abhisamaya. 11. Tasmān na prāptitva bodhisattvānāṃ prajñāpāramitām āśritya viharaty-acittāvaraṇaḥ. cittāvaraṇa-nāstitvā na trasto