Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Jai Sachinandana das - dusta mana tumi (Saraswati Thakur) | Текст песни

(1)
duṣṭa mana! tumi kiser vaiṣṇava?
pratiṣṭhār tare, nirjaner ghare,
tava 'hari nāma' kevala 'kaitava'
(2)
jaḍer pratiṣṭhā, śukarer viṣṭhā,
jāno nā ki tāhā 'māyār vaibhava'
kanaka kāminī, divasa-yāminī,
bhāviyā ki kāja, anitya se saba
(3)
tomār kanaka, bhoger janaka,
kanaker dvāre sevaho 'mādhava'
kāminīr kāma, nahe tava dhāma,
tāhār-mālika kevala 'yādava'
(4)
pratiṣṭhāśā-taru, jaḍa-māyā-maru,
nā pela 'rāvaṇa' yujhiyā 'rāghava'
vaiṣṇavī pratiṣṭhā, tāte koro niṣṭhā,
tāhā nā bhajile labhibe raurava
(5)
harijana-dveṣa, pratisthāśā-kleśa,
koro keno tabe tāhār gaurava
vaiṣṇaver pāche, pratisthāśā āche,
tā'te kabhu nāhe 'anitya-vaibhava'
(6)
se hari-sambandha, śūnya-māyā-gandha,
tāhā kabhu noy 'jaḍer kaitava'
pratiṣṭhā-caṇḍālī, nirjanatā-jāli,
ubhaye jāniho māyika raurava
(7)
kīrtana chāḍibo, pratiṣṭhā mākhibo,
ki kāja ḍhuḍiyā tādṛśa gaurava
mādhavendra purī, bhāva-ghare curi,
nā korilo kabhu sadāi jānabo
(8)
tomār pratiṣṭhā,-'śukarer viṣṭhā',
tār-saha sama kabhu nā mānava
matsaratā-vaśe, tumi jaḍa-rase,
majecho chāḍiyā kīrtana-sauṣṭava
(9)
tāi duṣṭa mana, 'nirjana bhajan,'
pracāricho chale 'kuyogī-vaibhava'
prabhu sanātane, parama jatane,
śikṣā dilo yāhā, cinto sei saba
(10)
sei du'ṭi kathā, bhulo' nā sarvathā,
uccaiḥ-svare koro 'hari-nāma-rava'
'phalgu' ār 'yukta,' 'baddha' ār 'mukta,'
kabhu nā bhāviho, ekākār saba
(11)
'kanaka-kāminī,' 'pratiṣṭhā-bāghinī,'
chāḍiyāche jāre, sei to' vaiṣṇava
sei 'anāsakta,' sei 'śuddha-bhakta,'
saṁsār tathā pāy parābhava
(12)
yathā-yogya bhoga, nāhi tathā roga,
'anāsakta' sei, ki ār kahabo
'āsakti-rohita,' 'sambandha-sahita,'
viṣaya-samuha sakali 'mādhava'
(13)
se 'yukta-vairāgya,' tāhā to' saubhāgya,
tāhā-i jaḍete harir vaibhava
kīrtane jāhār, 'pratiṣṭhā-sambhār,'
tāhār sampatti kevala 'kaitava'
(14)
'viṣaya-mumukṣu,' 'bhoger bubhukṣu,'
du'ye tyajo mana, dui 'avaiṣṇava'
'kṛṣṇer sambandha,' aprākṛta-skandha,
kabhu nāhe tāhā jaḍer sambhava
(15)
'māyāvādī jana,' kṛṣṇetara mana,
mukta abhimāne se ninde vaiṣṇava
vaiṣṇaver dās, tava bhakti-āś,
keno vā ḍākiho nirjana-āhava
(16)
je 'phalgu-vairāgī,' kohe nije 'tyāgī,'
se nā pāre kabhu hoite 'vaiṣṇava'
hari-pada chāḍi', 'nirjanatā bāḍi,'
labhiyā ki phala, 'phalgu' se vaibhava
(17)
rādhā-dāsye rohi', chāḍi 'bhoga-ahi,'
'pratiṣṭhāśā' nahe 'kīrtana-gaurava'
'rādhā-nitya-jana,' tāhā chāḍi' mana,
keno vā nirjana-bhajana-kaitava
(18)
vraja-vāsī-gaṇa, pracāraka-dhana,
pratiṣṭhā-bhikṣuka tā'rā nahe 'śava'
prāṇa āche tā'r, se-hetu pracār,
pratiṣṭhāśā-hīna-'kṛṣṇa-gāthā' saba
(19)
śrī-dayita-dās, kīrtanete āś,
koro uccaiḥ-svare 'hari-nāma-rava'
kīrtana-prabhāve, smaraṇa svabhāve,
se kāle bhajana-nirjana sambhava

Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-