Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 10. Vibhūti yogaḥ (by T.S. Ranganathan) | Текст песни

śrībhagavānuvāca:

bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ |
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || (10.01)

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ || (10.02)

yo māmajamanādiṃ ca vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate || (10.03)

buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca || (10.04)

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ || (10.05)

maharṣayaḥ sapta pūrve catvāro manavastathā |
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || (10.06)

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ |
so'vikampena yogena yujyate nātra saṃśayaḥ || (10.07)

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || (10.08)

maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca || (10.09)

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te || (10.10)

teṣāmevānukampārthamahamajñānajaṃ tamaḥ |
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā || (10.11)

arjuna uvāca:

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum || (10.12)

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā |
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me || (10.13)

sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ || (10.14)

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama |
bhūtabhāvana bhūteśa devadeva jagatpate || (10.15)

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi || (10.16)

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā || (10.17)

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam || (10.18)

śrībhagavānuvāca:

hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me || (10.19)

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca || (10.20)

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān |
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī || (10.21)

vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ |
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā || (10.22)

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām |
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham || (10.23)

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ || (10.24)

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram |
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ || (10.25)

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || (10.26)

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || (10.27)

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk |
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ || (10.28)

anantaścāsmi nāgānāṃ varuṇo yādasāmaham |
pitṛṇāmaryamā cāsmi yamaḥ saṃyamatāmaham || (10.29)

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham |
mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām || (10.30)

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham |
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī || (10.31)

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham || (10.32)

akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca |
ahamevākṣayaḥ kālo dhātā'haṃ viśvatomukhaḥ || (10.33)

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām |
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā || (10.34)

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham |
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ || (10.35)

dyutaṃ chalayatāmasmi tejastejasvināmaham |
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham || (10.36)

vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanaṃjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ || (10.37)

daṇḍo damayatāmasmi nītirasmi jigīṣatām |
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham || (10.38)

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṃ carācaram || (10.39)

nānto'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa |
eṣa tūddeśataḥ prokto vibhūtervistaro mayā || (10.40)

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam || (10.41)

athavā bahunaitena kiṃ jñātena tavārjuna |
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat || (10.42)

Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-