Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 11. Viśvarūpa darśana yogaḥ (by T.S. Ranganathan) | Текст песни

arjuna uvāca:

madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam |
yattvayoktaṃ vacastena moho'yaṃ vigato mama || (11.01)

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam || (11.02)

evametadyathāttha tvamātmānaṃ parameśvara |
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama || (11.03)

manyase yadi tacchakyaṃ mayā draṣṭumiti prabho |
yogeśvara tato me tvaṃ darśayātmānamavyayam || (11.04)

śrībhagavānuvāca:

paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākṛtīni ca || (11.05)

paśyādityānvasūnrudrānaśvinau marutastathā |
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata || (11.06)

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram |
mama dehe guḍākeśa yaccānyad draṣṭumicchasi || (11.07)

na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā |
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram || (11.08)

saṃjaya uvāca:

evamuktvā tato rājanmahāyogeśvaro hariḥ |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram || (11.09)



anekavaktranayanamanekādbhutadarśanam |
anekadivyābharaṇaṃ divyānekodyatāyudham || (11.10)

divyamālyāmbaradharaṃ divyagandhānulepanam |
sarvāścaryamayaṃ devamanantaṃ viśvatomukham || (11.11)



divi sūryasahasrasya bhavedyugapadutthitā |
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ || (11.12)

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā |
apaśyaddevadevasya śarīre pāṇḍavastadā || (11.13)

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ |
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata || (11.14)

arjuna uvāca:

paśyāmi devāṃstava deva dehe
sarvāṃstathā bhūtaviśeṣasaṅghān |
brahmāṇamīśaṃ kamalāsanasthaṃ
ṛṣīṃśca sarvānuragāṃśca divyān || (11.15)

anekabāhūdaravaktranetraṃ
paśyāmi tvāṃ sarvato'nantarūpam |
nāntaṃ na madhyaṃ na punastavādiṃ
paśyāmi viśveśvara viśvarūpa || (11.16)

kirīṭinaṃ gadinaṃ cakriṇaṃ ca
tejorāśiṃ sarvato dīptimantam |
paśyāmi tvāṃ durnirīkṣyaṃ samantād
dīptānalārkadyutimaprameyam || (11.17)

tvamakṣaraṃ paramaṃ veditavyaṃ
tvamasya viśvasya paraṃ nidhānam |
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṃ puruṣo mato me || (11.18)

anādimadhyāntamanantavīryam
anantabāhuṃ śaśisūryanetram |
paśyāmi tvāṃ dīptahutāśavaktraṃ
svatejasā viśvamidaṃ tapantam || (11.19)

dyāvāpṛthivyoridamantaraṃ hi
vyāptaṃ tvayaikena diśaśca sarvāḥ |
dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ
lokatrayaṃ pravyathitaṃ mahātman || (11.20)

amī hi tvāṃ surasaṅghā viśanti
kecidbhītāḥ prāñjalayo gṛṇanti |
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ || (11.21)

rudrādityā vasavo ye ca sādhyā
viśveśvinau marutaścoṣmapāśca |
gandharvayakṣāsurasiddhasaṅghā
vīkṣante tvāṃ vismitāścaiva sarve || (11.22)

rūpaṃ mahatte bahuvaktranetraṃ
mahābāho bahubāhūrupādam |
bahūdaraṃ bahudaṃṣṭrākarālaṃ
dṛṣṭvā lokāḥ pravyathitāstathāham || (11.23)

nabhaḥspṛśaṃ dīptamanekavarṇaṃ
vyāttānanaṃ dīptaviśālanetram |
dṛṣṭvā hi tvāṃ pravyathitāntarātmā
dhṛtiṃ na vindāmi śamaṃ ca viṣṇo || (11.24)

daṃṣṭrākarālāni ca te mukhāni
dṛṣṭvaiva kālānalasannibhāni |
diśo na jāne na labhe ca śarma
prasīda deveśa jagannivāsa || (11.25)

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṅghaiḥ |
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ || (11.26)

vaktrāṇi te tvaramāṇā viśanti
daṃṣṭrākarālāni bhayānakāni |
kecidvilagnā daśanāntareṣu
saṃdṛśyante cūrṇitairuttamāṅgaiḥ || (11.27)

yathā nadīnāṃ bahavo'mbuvegāḥ
samudramevābhimukhā dravanti |
tathā tavāmī naralokavīrā
viśanti vaktrāṇyabhivijvalanti || (11.28)

yathā pradīptaṃ jvalanaṃ pataṅgā
viśanti nāśāya samṛddhavegāḥ |
tathaiva nāśāya viśanti lokāḥ
tavāpi vaktrāṇi samṛddhavegāḥ || (11.29)

lelihyase grasamānaḥ samantāt
lokānsamagrānvadanairjvaladbhiḥ |
tejobhirāpūrya jagatsamagraṃ
bhāsastavogrāḥ pratapanti viṣṇo || (11.30)

ākhyāhi me ko bhavānugrarūpo
namo'stu te devavara prasīda |
vijñātumicchāmi bhavantamādyaṃ
na hi prajānāmi tava pravṛttim || (11.31)

śrībhagavānuvāca:

kālo'smi lokakṣayakṛtpravṛddho
lokānsamāhartumiha pravṛttaḥ |
ṛte'pi tvāṃ na bhaviṣyanti sarve
ye'vasthitāḥ pratyanīkeṣu yodhāḥ || (11.32)

tasmāttvamuttiṣṭha yaśo labhasva
jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham |
mayaivaite nihatāḥ pūrvameva
nimittamātraṃ bhava savyasācin || (11.33)

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca
karṇaṃ tathānyānapi yodhavīrān |
mayā hatāṃstvaṃ jahi māvyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān || (11.34)

saṃjaya uvāca:

etacchrutvā vacanaṃ keśavasya
kṛtāñjalirvepamānaḥ kirīṭī |
namaskṛtvā bhūya evāha kṛṣṇaṃ
sagadgadaṃ bhītabhītaḥ praṇamya || (11.35)

arjuna uvāca:

sthāne hṛṣīkeśa tava prakīrtyā
jagatprahṛṣyatyanurajyate ca |
rakṣāṃsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṅghāḥ || (11.36)

kasmācca te na nameranmahātman
garīyase brahmaṇo'pyādikartre |
ananta deveśa jagannivāsa
tvamakṣaraṃ sadasattatparaṃ yat || (11.37)

tvamādidevaḥ puruṣaḥ purāṇaḥ
tvamasya viśvasya paraṃ nidhānam |
vettāsi vedyaṃ ca paraṃ ca dhāma
tvayā tataṃ viśvamanantarūpa || (11.38)

vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṃ prapitāmahaśca |
namo namaste'stu sahasrakṛtvaḥ
punaśca bhūyo'pi namo namaste || (11.39)

namaḥ purastādatha pṛṣṭhataste
namo'stu te sarvata eva sarva |
anantavīryāmitavikramastvaṃ
sarvaṃ samāpnoṣi tato'si sarvaḥ || (11.40)

sakheti matvā prasabhaṃ yaduktaṃ
he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavedaṃ
mayā pramādātpraṇayena vā'pi || (11.41)

yaccāvahāsārthamasatkṛto'si
vihāraśayyāsanabhojaneṣu |
eko'thavāpyacyuta tatsamakṣaṃ
tatkṣāmaye tvāmahamaprameyam || (11.42)

pitāsi lokasya carācarasya
tvamasya pūjyaśca gururgarīyān |
na tvatsamo'styabhyadhikaḥ kuto'nyo
lokatraye'pyapratimaprabhāva || (11.43)

tasmātpraṇamya praṇidhāya kāyaṃ
prasādaye tvāmahamīśamīḍyam |
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum || (11.44)

adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā
bhayena ca pravyathitaṃ mano me |
tadeva me darśaya deva rūpaṃ
prasīda deveśa jagannivāsa || (11.45)

kirīṭinaṃ gadinaṃ cakrahastaṃ
icchāmi tvāṃ draṣṭumahaṃ tathaiva |
tenaiva rūpeṇa caturbhujena
sahasrabāho bhava viśvamūrte || (11.46)

śrībhagavānuvāca:

mayā prasannena tavārjunedaṃ
rūpaṃ paraṃ darśitamātmayogāt |
tejomayaṃ viśvamanantamādyaṃ
yanme tvadanyena na dṛṣṭapūrvam || (11.47)

na veda yajñādhyayanairna dānaiḥ
na ca kriyābhirna tapobhirugraiḥ |
evaṃrūpaḥ śakya ahaṃ nṛloke
draṣṭuṃ tvadanyena kurupravīra || (11.48)

mā te vyathā mā ca vimūḍhabhāvo
dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam |
vyapetabhīḥ prītamanāḥ punastvaṃ
tadeva me rūpamidaṃ prapaśya || (11.49)

saṃjaya uvāca:

ityarjunaṃ vāsudevastathoktvā
svakaṃ rūpaṃ darśayāmāsa bhūyaḥ |
āśvāsayāmāsa ca bhītamenaṃ
bhūtvā punaḥ saumyavapurmahātmā || (11.50)

arjuna uvāca:

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana |
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || (11.51)

śrībhagavānuvāca:

sudurdarśamidaṃ rūpaṃ dṛṣṭvānasi yanmama |
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ || (11.52)

nāhaṃ vedairna tapasā na dānena na cejyayā |
śakya ev

Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-