Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 13. Kṣetrakṣetrajñavibhāgayogaḥ (by T.S. Ranganathan) | Текст песни

arjuna uvāca:

prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca |
etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava || (13.01)

śrībhagavānuvāca:

idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate |
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ || (13.02)

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama || (13.03)

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat |
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu || (13.04)

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak |
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ || (13.05)

mahābhūtānyahaṃkāro buddhiravyaktameva ca |
indriyāṇi daśaikaṃ ca paṃca cendriyagocarāḥ || (13.06)

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ |
etatkṣetraṃ samāsena savikāramudāhṛtam || (13.07)

amānitvamadambhitvamahiṃsā kṣāntirārjavam |
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ || (13.08)

indriyārtheṣu vairāgyamanahaṃkāra eva ca |
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam || (13.09)

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu || (13.10)

mayi cānanyayogena bhaktiravyabhicāriṇī |
viviktadeśasevitvamaratirjanasaṃsadi || (13.11)

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam |
etajjñānamiti proktamajñānaṃ yadato'nyathā || (13.12)

jñeyaṃ yattatpravakṣyāmi yajjñātvā'mṛtamaśnute |
anādimatparaṃ brahma na sattannāsaducyate || (13.13)

sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham |
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati || (13.14)

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca || (13.15)

bahirantaśca bhūtānāmacaraṃ carameva ca |
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat || (13.16)

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam |
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca || (13.17)

jyotiṣāmapi tajjyotistamasaḥ paramucyate |
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam || (13.18)

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ sanāsataḥ |
madbhakta etadvijñāya madbhāvāyopapadyate || (13.19)

prakṛtiṃ puruṣaṃ caiva vidyanādi ubhāvapi |
vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān || (13.20)

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate |
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate || (13.21)

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān |
kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu || (13.22)

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ |
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ || (13.23)

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha |
sarvathā vartamāno'pi na sa bhūyo'bhijāyate || (13.24)

dhyānenātmani paśyanti kecidātmānamātmanā |
anye sāṅkhyena yogena karmayogena cāpare || (13.25)

anye tvevamajānantaḥ śrutvānyebhya upāsate |
te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ || (13.26)

yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha || (13.27)

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati || (13.28)

samaṃ paśyanhi sarvatra samavasthitamīśvaram |
na hinastyātmanātmānaṃ tato yāti parāṃ gatim || (13.29)

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati || (13.30)

yadā bhūtapṛthagbhāvamekasthamanupaśyati |
tata eva ca vistāraṃ brahma saṃpadyate tadā || (13.31)

anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrastho'pi kaunteya na karoti na lipyate || (13.32)

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate || (13.33)

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || (13.34)

kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā |
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param || (13.35)



Shrimad Bhagavad Gita еще тексты


Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-