Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 14. Guṇatrayavibhāga yogaḥ (by T.S. Ranganathan) | Текст песни

śrībhagavānuvāca:

paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam |
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ || (14.01)

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ |
sarge'pi nopajāyante pralaye na vyathanti ca || (14.02)

mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham |
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata || (14.03)

sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā || (14.04)

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ |
nibadhnanti mahābāho dehe dehinamavyayam || (14.05)

tatra sattvaṃ nirmalatvātprakāśakamanāmayam |
sukhasaṅgena badhnāti jñānasaṅgena cānagha || (14.06)

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam |
tannibadhnāti kaunteya karmasaṅgena dehinam || (14.07)

tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhistannibadhnāti bhārata || (14.08)

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta || (14.09)

rajastamaścābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā || (14.10)

sarvadvāreṣu dehe'sminprakāśa upajāyate |
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta || (14.11)

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā |
rajasyetāni jāyante vivṛddhe bharatarṣabha || (14.12)

aprakāśo'pravṛttiśca pramādo moha eva ca |
tamasyetāni jāyante vivṛddhe kurunandana || (14.13)

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt |
tadottamavidāṃ lokānamalānpratipadyate || (14.14)

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate |
tathā pralīnastamasi mūḍhayoniṣu jāyate || (14.15)

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam || (14.16)

sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca |
pramādamohau tamaso bhavato'jñānameva ca || (14.17)

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ |
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ || (14.18)

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati |
guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati || (14.19)

guṇānetānatītya trīndehī dehasamudbhavān |
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute || (14.20)

arjuna uvāca:

kairliṅgaistrīnguṇānetānatīto bhavati prabho |
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate || (14.21)

śrībhagavānuvāca:

prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava |
ta dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati || (14.22)

udāsīnavadāsīno guṇairyo na vicālyate |
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate || (14.23)

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāṃcanaḥ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ || (14.24)

mānāpamānayostulyastulyo mitrāripakṣayoḥ |
sarvārambhaparityāgī guṇātītaḥ sa ucyate || (14.25)

māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate |
sa guṇānsamatītyaitānbrahmabhūyāya kalpate || (14.26)

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca || (14.27)



Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-