Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 17. Shraddhā traya vibhāga yogaḥ (by T.S. Ranganathan) | Текст песни

arjuna uvāca:

ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ |
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ || (17.01)

śrībhagavānuvāca:

trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu || (17.02)

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ || (17.03)

yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ |
pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ || (17.04)

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ || (17.05)

karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ |
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān || (17.06)

āhārastvapi sarvasya trividho bhavati priyaḥ |
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu || (17.07)

āyuḥsattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ || (17.08)

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ || (17.09)

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat |
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam || (17.10)

aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate |
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ || (17.11)

abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat |
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam || (17.12)

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam |
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate || (17.13)

devadvijaguruprājñapūjanaṃ śaucamārjavam |
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate || (17.14)

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat |
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate || (17.15)

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ |
bhāvasaṃśuddhirityetattapo mānasamucyate || (17.16)

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ |
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate || (17.17)

satkāramānapūjārthaṃ tapo dambhena caiva yat |
kriyate tadiha proktaṃ rājasaṃ calamadhruvam || (17.18)

mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ |
parasyotsādanārthaṃ vā tattāmasamudāhṛtam || (17.19)

dātavyamiti yaddānaṃ dīyate'nupakāriṇe |
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam || (17.20)

yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ |
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam || (17.21)

adeśakāle yaddānamapātrebhyaśca dīyate |
asatkṛtamavajñātaṃ tattāmasamudāhṛtam || (17.22)

OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ |
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā || (17.23)

tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ |
pravartante vidhānoktāḥ satataṃ brahmavādinām || (17.24)

tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ |
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ || (17.25)

sadbhāve sādhubhāve ca sadityetatprayujyate |
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate || (17.26)

yajñe tapasi dāne ca sthitiḥ saditi cocyate |
karma caiva tadarthīyaṃ sadityevābhidhīyate || (17.27)

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat |
asadityucyate pārtha na ca tatprepya no iha || (17.28)


Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-