Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 18. Mokṣasanyāsa yogaḥ (by T.S. Ranganathan) | Текст песни

arjuna uvāca:

saṃnyāsasya mahābāho tattvamicchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana || (18.01)

śrībhagavānuvāca:

kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ || (18.02)

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyamiti cāpare || (18.03)

niścayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ || (18.04)

yajñadānatapaḥkarma na tyājyaṃ kāryameva tat |
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām || (18.05)

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca |
kartavyānīti me pārtha niścitaṃ matamuttamam || (18.06)

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ || (18.07)

duḥkhamityeva yatkarma kāyakleśabhayāttyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || (18.08)

kāryamityeva yatkarma niyataṃ kriyate'rjuna |
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ || (18.09)

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ || (18.10)

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate || (18.11)

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit || (18.12)

paṃcaitāni mahābāho kāraṇāni nibodha me |
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām || (18.13)

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |
vividhāśca pṛthakceṣṭā daivaṃ caivātra paṃcamam || (18.14)

śarīravāṅmanobhiryatkarma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā paṃcaite tasya hetavaḥ || (18.15)

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ || (18.16)

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate |
hatvā'pi sa imāṃl lokān na hanti na nibadhyate || (18.17)

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ || (18.18)

jñānaṃ karma ca kartāca tridhaiva guṇabhedataḥ |
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi || (18.19)

sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate |
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam || (18.20)

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān |
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam || (18.21)

yattu kṛtsnavadekasminkārye saktamahaitukam |
atattvārthavadalpaṃ ca tattāmasamudāhṛtam || (18.22)

niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamucyate || (18.23)

yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam || (18.24)

anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam |
mohādārabhyate karma yattattāmasamucyate || (18.25)

muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate || (18.26)

rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ |
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ || (18.27)

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ |
viṣādī dīrghasūtrī ca kartā tāmasa ucyate || (18.28)

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu |
procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya || (18.29)

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye |
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī || (18.30)

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī || (18.31)

adharmaṃ dharmamiti yā manyate tamasāvṛtā |
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī || (18.32)

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ |
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī || (18.33)

yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna |
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī || (18.34)

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca |
na vimuṃcati durmedhā dhṛtiḥ sā pārtha tāmasī || (18.35)

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha |
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati || (18.36)

yattadagre viṣamiva pariṇāme'mṛtopamam |
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam || (18.37)

viṣayendriyasaṃyogādyattadagre'mṛtopamam |
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam || (18.38)

yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ |
nidrālasyapramādotthaṃ tattāmasamudāhṛtam || (18.39)

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ |
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ || (18.40)

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ || (18.41)

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca |
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam || (18.42)

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam |
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam || (18.43)

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam |
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam || (18.44)

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ |
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu || (18.45)

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam |
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ || (18.46)

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam || (18.47)

sahajaṃ karma kaunteya sadoṣamapi na tyajet |
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ || (18.48)

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ |
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati || (18.49)

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me |
samāsenaiva kaunteya niṣṭhā jñānasya yā parā || (18.50)

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca |
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca || (18.51)

viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ || (18.52)

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimucya nirmamaḥ śānto brahmabhūyāya kalpate || (18.53)

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām || (18.54)

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ |
tato māṃ tattvato jñātvā viśate tadanaṃtaram || (18.55)

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |
matprasādādavāpnoti śāśvataṃ padamavyayam || (18.56)

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ |
buddhiyogamupāśritya maccittaḥ satataṃ bhava || (18.57)

maccittaḥ sarvadurgāṇi matprasādāttariṣyasi |
atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi || (18.58)

yadahaṃkāramāśritya na yotsya iti manyase |
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati || (18.59)

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā |
kartuṃ necchasi yanmohātkariṣyasyavaśopi tat || (18.60)

īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā || (18.61)

tameva śaraṇaṃ gaccha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam || (18.62)

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru || (18.63)

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam || (18.64)

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi satyaṃ te pratijāne priyo'si me || (18.65)

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja |
ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ || (18.66)

idaṃ te nātapaskāya nābhaktāya kadācana |
na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati || (18.67)

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ || (18.68)

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ |
bhavitā na ca me tasmādanyaḥ priyataro bhuvi || (18.69)

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ |
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ || (18.70)

śraddhāvān an

Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-