saṃjaya uvāca:
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam |
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ || (2.01)
śrībhagavānuvāca:
kutastvā kaśmalamidaṃ viṣame samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna || (2.02)
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa || (2.03)
arjuna uvāca:
kathaṃ bhīṣmamahaṃ sāṅkhye droṇaṃ ca madhusūdana |
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana || (2.04)
gurūnahatvā hi mahānubhāvān
śreyo bhoktuṃ bhaikṣyamapīha loke |
hatvārthakāmāṃstu gurunihaiva
bhuñjīya bhogān rudhirapradigdhān || (2.05)
na c'aitad vidmaḥ kataran no garīyo
yad vā jayema yadi vā no jayeyuḥ |
yān eva hatvā na jijīviṣāmaḥ
te' vasthitāḥ pramukhe dhārtarāṣṭrāḥ || (2.06)
kārpaṇya-doṣ'opahata-svabhāvaḥ
pṛcchāmi tvāṃ-dharma-saṃmūḍha-cetāḥ |
yac chreyaḥ syān niścitaṃ brūhi tan me
śiṣyas te' haṃ śādhi māṃ tvāṃ prapannam || (2.07)
na hi prapaśyāmi mamāpanudyād
yacchokamucchoṣaṇamindriyāṇām |
avāpya bhūmāvasapatnamṛddhaṃ
rājyaṃ surāṇāmapi cādhipatyam || (2.08)
saṃjaya uvāca:
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ |
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha || (2.09)
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata |
senayorubhayormadhye viṣīdantamidaṃ vacaḥ || (2.10)
śrībhagavānuvāca:
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ || (2.11)
natvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param || (2.12)
dehino' sminyathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptirdhīrastatra na muhyati || (2.13)
mātrāsparśāstu kaunteya śīt'oṣṇasukhaduḥkhadāḥ |
āgam'āpāyino'nityāstāṃstitikṣasva bhārata || (2.14)
yaṃ hi na vyathayantyete puruṣaṃ puruṣ' arṣabha |
samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate || (2.15)
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ || (2.16)
avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || (2.17)
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino'prameyasya tasmādyudhyasva bhārata || (2.18)
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate || (2.19)
na jāyate mriyate vā kadācin
nāyaṃ bhūtvā bhavitā vā na bhūyaḥ |
ajo nityaḥ śāśvato'yaṃ purāṇo
na hanyate hanyamāne śarīre || (2.20)
vedāvināśinaṃ nityaṃ ya enamajamavyayam |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || (2.21)
vāsāṃsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro'parāṇi |
tathā śarīrāṇi vihāya jīrṇāni
anyāni saṃyāti navāni dehī || (2.22)
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ || (2.23)
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ || (2.24)
avyakto'yamacintyo'yamavikāryo'yamucyate |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi || (2.25)
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi || (2.26)
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |
tasmādaparihārye'rthe na tvaṃ śocitumarhasi || (2.27)
avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā || (2.28)
āścaryavatpaśyati kaścidenam
āścaryavadvadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śṛṇoti
śrutvā'pyenaṃ veda na caiva kaścit || (2.29)
dehī nityamavadhyo'yaṃ dehe sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi || (2.30)
svadharmamapi cāvekṣya na vikampitumarhasi |
dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate || (2.31)
yadṛcchayā copapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam || (2.32)
atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi || (2.33)
akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām |
saṃbhāvitasya cākīrtirmaraṇādatiricyate || (2.34)
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam || (2.35)
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim || (2.36)
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ || (2.37)
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi || (2.38)
eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || (2.39)
nehābhikramanāśo'sti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt || (2.40)
vyavasāyātmikā buddhirekeha kurunandana |
bahuśākhā hyanantāśca buddhayo'vyavasāyinām || (2.41)
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ || (2.42)
kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati || (2.43)
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate || (2.44)
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān || (2.45)
yāvānartha udapāne sarvataḥ saṃplutodake |
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ || (2.46)
karmaṇyevādhikāraste mā phaleṣu kadācana |
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi || (2.47)
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || (2.48)
dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ || (2.49)
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam || (2.50)
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam || (2.51)
yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || (2.52)
śrutivipratipannā te yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yogamavāpsyasi || (2.53)
arjuna uvāca:
sthitaprajñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim || (2.54)
śrībhagavānuvāca:
prajahāti yadā kāmānsarvānpārtha manogatān |
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate || (2.55)
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate || (2.56)
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || (2.57)
yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthe'bhyastasya prajñā pratiṣṭhitā || (2.58)
viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate || (2.59)
yatato hyapi kaunteya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || (2.60)
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || (2.61)
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate |
saṅgātsaṃjāyate kāmaḥ kāmātkrodho'bhijāyate || (2.62)
krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati || (2.63)
Shrimad Bhagavad Gita еще тексты
Оценка текста
Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1