Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 3. Karma yogaḥ (by T.S. Ranganathan) | Текст песни

arjuna uvāca:

jyāyasī cetkarmaṇaste matā buddhirjanārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava || (3.01)

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |
tadekaṃ vada niścitya yena śreyo'hamāpnuyām || (3.02)

śrībhagavānuvāca:

loke'smina dvividhā niṣṭhā purā proktā mayānagha |
jñānayogena sāṅkhyānāṃ karmayogena yoginām || (3.03)

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute |
na ca saṃnyasanādeva siddhiṃ samadhigacchati || (3.04)

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ || (3.05)

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate || (3.06)

yastvindriyāṇi manasā niyamyārabhate'rjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate || (3.07)

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ || (3.08)

yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara || (3.09)

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk || (3.10)

devānbhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha || (3.11)

iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ || (3.12)

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt || (3.13)

annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ |
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ || (3.14)

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam || (3.15)

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati || (3.16)

yastvātmaratireva syādātmatṛptaśca mānavaḥ |
ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate || (3.17)

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || (3.18)

tasmādasaktaḥ satataṃ kāryaṃ karma samācara |
asakto hyācarankarma paramāpnoti pūruṣaḥ || (3.19)

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṃgrahamevāpi saṃpaśyankartumarhasi || (3.20)

yadyadācarati śreṣṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate || (3.21)

na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana |
nānavāptamavāptavyaṃ varta eva ca karmaṇi || (3.22)

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || (3.23)

utsīdeyurime lokā na kuryāṃ karma cedaham |
saṃkarasya ca kartā syāmupahanyāmimāḥ prajāḥ || (3.24)

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryādvidvāṃstathā'saktaścikīrṣurlokasaṃgraham || (3.25)

na buddhibhedaṃ janayedajñānāṃ karmasaṅginām |
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran || (3.26)

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyate || (3.27)

tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate || (3.28)

prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandānkṛtsnavinna vicālayet || (3.29)

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ || (3.30)

ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ |
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ || (3.31)

ye tvetadabhyasūyanto nānutiṣṭhanti me matam |
sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ || (3.32)

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || (3.33)

indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayorna vaśamāgacchettau hyasya paripanthinau || (3.34)

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ || (3.35)

arjuna uvāca:

atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ |
anicchannapi vārṣṇeya balādiva niyojitaḥ || (3.36)

śrībhagavānuvāca:

kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam || (3.37)

dhūmenāvriyate vahniryathādarśo malena ca |
yatholbenāvṛto garbhastathā tenedamāvṛtam || (3.38)

āvṛtaṃ jñānametena jñānino nityavairiṇā |
kāmarūpeṇa kaunteya duṣpūreṇānalena ca || (3.39)

indriyāṇi mano buddhirasyādhiṣṭhānamucyate |
etairvimohayatyeṣa jñānamāvṛtya dehinam || (3.40)

tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam || (3.41)

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ || (3.42)

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam || (3.43)

Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-