Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 4. Jñāna karma saṃnyāsa yogaḥ (by T.S. Ranganathan) | Текст песни

śrībhagavānuvāca:

imaṃ vivasvate yogaṃ proktavānahamavyayam |
vivasvānmanave prāha manurikṣvākave'bravīt || (4.01)

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa || (4.02)

sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ |
bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam || (4.03)

arjuna uvāca:

aparaṃ bhavato janma paraṃ janma vivasvataḥ |
kathametadvijānīyāṃ tvamādau proktavāniti || (4.04)

śrībhagavānuvāca:

bahūni me vyatītāni janmāni tava cārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa || (4.05)

ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san |
prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā || (4.06)

yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || (4.07)

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge || (4.08)

janma karma ca me divyamevaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna || (4.09)

vītarāgabhayakrodhā manmayā māmupāśritāḥ |
bahavo jñānatapasā pūtā madbhāvamāgatāḥ || (4.10)

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || (4.11)

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā || (4.12)

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |
tasya kartāramapi māṃ viddhyakartāramavyayam || (4.13)

na māṃ karmāṇi limpanti na me karmaphale spṛhā |
iti māṃ yo'bhijānāti karmabhirna sa badhyate || (4.14)

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam || (4.15)

kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ |
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt || (4.16)

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ || (4.17)

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ |
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt || (4.18)

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ || (4.19)

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ || (4.20)

nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam || (4.21)

yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate || (4.22)

gatasaṅgasya muktasya jñānāvasthitacetasaḥ |
yajñāyācarataḥ karma samagraṃ pravilīyate || (4.23)

brahm'ārpaṇaṃ brahma havir-brahm'āgnau brahmaṇā hutam |
brahm'aiva tena gantavyaṃ brahma-karma-samādhinā || (4.24)

daivamevāpare yajñaṃ yoginaḥ paryupāsate |
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati || (4.25)

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati |
śabdādīnviṣayānanya indriyāgniṣu juhvati || (4.26)

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnau juhvati jñānadīpite || (4.27)

dravyayajñāstapoyajñā yogayajñāstathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ || (4.28)

apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || (4.29)

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati |
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ || (4.30)

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam |
nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama || (4.31)

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe |
karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase || (4.32)

śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate || (4.33)

tadviddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ || (4.34)

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava |
yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi || (4.35)

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi || (4.36)

yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā || (4.37)

na hi jñānena sadṛśaṃ pavitramiha vidyate |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati || (4.38)

śraddhāvāṃ labhate jñānaṃ tatparaḥ saṃyatendriyaḥ |
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati || (4.39)

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ || (4.40)

yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya || (4.41)

tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata || (4.42)

Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-