Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Shrimad Bhagavad Gita - Глава 7. Jñāna vijñāna yogaḥ (by T.S. Ranganathan) | Текст песни

śrībhagavānuvāca:

mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu || (7.01)

jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ |
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate || (7.02)

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye |
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ || (7.03)

bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā || (7.04)

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || (7.05)

etadyonīni bhūtāni sarvāṇītyupadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā || (7.06)

mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva || (7.07)

raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || (7.08)

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau |
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu || (7.09)

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |
buddhirbuddhimatāmasmi tejastejasvināmaham || (7.10)

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha || (7.11)

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye |
matta eveti tānviddhi na tvahaṃ teṣu te mayi || (7.12)

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat |
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam || (7.13)

daivī hyeṣā guṇamayī mama māyā duratyayā |
māmeva ye prapadyante māyāmetāṃ taranti te || (7.14)

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ || (7.15)

caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna |
ārto jijñāsurarthārthī jñānī ca bharatarṣabha || (7.16)

teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate |
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ || (7.17)

udārāḥ sarva evaite jñānī tvātmaiva me matam |
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim || (7.18)

bahūnāṃ janmanāmante jñānavānmāṃ prapadyate |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ || (7.19)

kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā || (7.20)

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati |
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham || (7.21)

sa tayā śraddhayā yuktastasyārādhanamīhate |
labhate ca tataḥ kāmānmayaivaḥ vihitānhitān || (7.22)

antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām |
devāndevayajo yānti madbhaktā yānti māmapi || (7.23)

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ |
paraṃ bhāvamajānanto mamāvyayamanuttamam || (7.24)

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍho'yaṃ nābhijānāti loko māmajamavyayam || (7.25)

vedāhaṃ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || (7.26)

icchādveṣasamutthena dvandvamohena bhārata |
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa || (7.27)

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ || (7.28)

jarāmaraṇamokṣāya māmāśritya yatanti ye |
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam || (7.29)

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ |
prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ || (7.30)


Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1
Видео
Нет видео
-