Гуру Песен Популярное
А Б В Г Д Е Ж З И К Л М Н О П Р С Т У Ф Х Ц Ч Ш Э Ю Я
# A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Bhakti Marga - Narasimha Kavacha | Текст песни

नृसिंह-कवचं वक्ष्ये
प्रह्लादेनोदितं पुरा
सर्व-रक्ष-करं पुन्यं
सर्वोपद्रव-नाशनम्

सर्व-सम्पत्-करं चैव
स्वर्ग-मोक्ष-प्रदायकम्
ध्यात्वा नृसिंहं देवेशं
हेम-सिंहासन-स्थितम्

विवृतास्यं त्रि-नयनं
zarad-indu-sama-prabham
लक्ष्म्यालिङ्गित-वामाङ्गम्
विभूतिभिर् उपाश्रितम्

चतुर्-भुजं कोमलाङ्गं
स्वर्ण-कुण्डल-शोभितम्
सरोज-शोबितोरस्कं
रत्न-केयूर-मुद्रितम्

तप्त-काञ्चन-सन्काशं
पीत-निर्मल-वाससम्
इन्द्रादि-सुर-मौलिष्ठः
स्फुरन् माणिक्य-दीप्तिभिः

विराजित-.-द्वन्द्वं
शङ्ख-चक्रादि-हेतिभिः
गरुत्मता च विनयात्
स्तूयमानं मुदान्वितम्

स्व-हृत्-कमल-सम्वासं
कृत्वा तु कवचं पथेत्
नृसिंहो मे शिरः पातु
लोक-रक्षार्थ-सम्भवः

सर्वगो ‘पि स्तम्भ-वासः
फलं मे रक्षतु ध्वनिम्
नृसिंहो मे दृशौ पातु
सोम-सूर्याग्नि-लोचनः

स्मृतं मे पातु नृहरिः
मुनि-वार्य-स्तुति-प्रियः
नासं मे सिंह-नाशस् तु
मुखं लक्ष्मी-मुख-प्रियः

सर्व-विद्याधिपः पातु
नृसिंहो रसनं मम
वक्त्रं पात्व् इन्दु-वदनं
सदा प्रह्लाद-वन्दितः

नृसिंहः पातु मे कण्ठं
स्कन्धौ भू-भृद् अनन्त-कृत्
दिव्यास्त्र-शोभित-भुजः
नृसिंहः पातु मे भुजौ

karau me deva-varado
नृसिंहः पातु सर्वतः
हृदयं योगि-साध्यश् च
निवासं पातु मे हरिः

मध्यं पातु हिरण्याक्ष-
वक्षः-कुक्षि-विदारणः
नाभिं मे पातु नृहरिः
स्व-नाभि-ब्रह्म-संस्तुतः

ब्रह्माण्ड-कोटयः कट्यां
यस्यासौ पातु मे कटिम्
गुह्यं मे पातु गुह्यानां
मन्त्रानां गुह्य-रूप-दृक्

ऊरू मनोभवः पातु
जानुनी नर-रूप-दृक्
जङ्घे पातु धरा-भर-
हर्ता यो ऽसौ नृ-केशरी

सुर-राज्य-प्रदः पातु
पादौ मे नृहरीश्वरः
सहस्र-शीर्षा-पुरुषः
पातु मे सर्वशस् तनुम्

मनोग्रः पूर्वतः पातु
महा-वीराग्रजो ‘ग्नितः
महा-विष्णुर् दक्षिणे तु
महा-ज्वलस् तु नैरृतः

पश्चिमे पातु सर्वेशो
दिशि मे सर्वतोमुखः
नृसिंहः पातु वायव्यां
सौम्यां भूषण-विग्रहः

ईशान्यां पातु भद्रो मे
सर्व-मङ्गल-दायकः
संसार-भयतः पातु
मृत्योर् मृत्युर् नृ-केशरी

इदं नृसिंह-कवचं
प्रह्लाद-मुख-मण्डितम्
भक्तिमान् यः पथेनैत्यं
सर्व-पापैः प्रमुच्यते

पुत्रवान् धनवान् लोके
दीर्घायुर् उपजायते
यं यं कामयते कामं
तं तं प्राप्नोत्य् असंशयम्

सर्वत्र जयम् आप्नोति
सर्वत्र विजयी भवेत्
भूम्य् अन्तरीक्ष-दिव्यानां
ग्रहानां विनिवारणम्

वृश्चिकोरग-सम्भूत-
विषापहरणं परम्
ब्रह्म-राक्षस-यक्षाणां
दूरोत्सारण-कारणम्

भुजे वा तल-पात्रे वा
कवचं लिखितं शुभम्
कर-मूले धृतं येन
सिध्येयुः कर्म-सिद्धयः

देवासुर-मनुष्येषु
स्वं स्वम् एव जयं लभेत्
एक-सन्ध्यं त्रि-सन्ध्यं वा
यः पठेन् नियतो नरः

सर्व-मङ्गल-मङ्गल्यं
भुक्तिं मुक्तिं च विन्दति
द्वा-त्रिंशति-सहस्राणि
पथेत् शुद्धात्मनां नृणाम्

कवचस्यास्य मन्त्रस्य
मन्त्र-सिद्धिः प्रजायते
अनेन मन्त्र-राजेन
कृत्वा भस्माभिर् मन्त्रानाम्

तिलकं विन्यसेद् यस् तु
तस्य ग्रह-भयं हरेत्
त्रि-वारं जपमानस् तु
दत्तं वार्याभिमन्त्र्य च

प्रसयेद् यो नरो मन्त्रं
नृसिंह-ध्यानम् आचरेत्
तस्य रोगः प्रणश्यन्ति
ये च स्युः कुक्षि-सम्भवाः

गर्जन्तं गार्जयन्तं निज-भुज-पतलं स्फोटयन्तं हतन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तम् क्षिपन्तम्
क्रन्दन्तं रोषयन्तं दिशि दिशि सतन्तं संहरन्तं भरन्तं
वीक्षन्तं पूर्णयन्तं कर-निकर-शतैर् दिव्य-सिंहं नमामि

इति श्री-ब्रह्माण्ड-पुराणे प्रह्लादोक्तं
श्री-नृसिंह-कवचं सम्पूर्णम्

***
namas te narasimhaya
prahladahlada-dayine
hiranyakashipor vakshah
shila-tanka-nakhalaye

ito nrsimhah parato nrisimho
yato yato yami tato nrisimhah
bahir nrisimho hridaye nrisimho
nrisimham adim sharanam prapadye

tava kara-kamala-vare
nakham adbhuta-sringham
dalita-hiranyakashipu-
tanu-bhringam

keshava dhrita-narahari-rupa
jaya jagadisha hare (3x)

***
om namo bhagavate narasimhaya
namas tejas-tejase avir-
avirbhava vajra-nakha vajra-
damshtra karmasayan randhaya

randhaya tamo grasa grasa
om svaha; abhayam abhayam
atmani bhuyishtha om kshraum
om namo bhagavate sri maha-

narasimhaya damstra kupala
vadanaya ghora-rupaya
vajra-nakhaya jvala maline
maha vishnan pacha pacha

maha bhajan bhindi bhindi
mama satrun vidravaya
vidravaya mama sarva ristan
prabhunjaya prabhunjaya

chata chata hana hana
chindi chindi mama sarva
bhistan puraya puraya mam
raksa raksa hum phat svaha

Om ksraum namo bhagavate
narasimhya jvala-maline
dipta-damstrayagni-netraya
sarva-rakso-ghnaya

sarva-bhuta-vinasaya
sarva-jvara-vinasaya
daha daha pacha pacha
raksa raksa hum phat ksraum

ugram viram maha visnum
jvalantam sarvatomukham
nrsimham bhisanam bhadram
mrtyur mrtyur namamy aham

Om vajra nakhaya vidmahe
tikshna damstraya dhimahi
tanno narasimhah prachodayat
tanno narasimhah prachodayat

durgesv atavyaji mukhadishu prabhuh
payan nrisimha sura yuthaparihi
vimunchato yasya mahatta hasam
disho vinedur hyapatamsh cha garbhaha

vidiksu diksurdhvam adhah samantad
antar bahir bhagavan narasimhah
prahapayal loka bhayam svanena
sva tejasa grasta samasta tejah

Om am hrim ksraum om phat tattaka
hataka kesagra jvalat paduka
locana bhadradika nakha sparsa
divya simha namostute

jaya jagadisha hare
divya simha namostute (3)
jaya jagadisha hare
sri lakshmi narasimha hare (3)

jaya nrisimha dev (2)
jaya bhakta prahlad (2)
guru dev (3) jaya jaya guru dev
guru dev (3) vishvananda guru dev

Bhakti Marga еще тексты


Видео
Нет видео
-
Оценка текста
Статистика страницы на pesni.guru ▼
Просмотров сегодня: 1